Śrī Śrī Gurvāṣṭakam
(1)
saṁsāra-dāvānala-līḍha-loka
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam
(2)
mahāprabhoḥ kīrtana-nṛtya-gīta
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam
(3)
śrī-vigrahārādhana-nitya-nānā
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato ‘pi
vande guroḥ śrī-caraṇāravindam
(4)
catur-vidha-śrī-bhagavat-prasāda
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam
(5)
śrī-rādhikā-mādhavayor apāra
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam
(6)
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam
(7)
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam
(8)
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto ‘pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam
Śrī Nṛsiṁha Praṇāma
namas te narasiṁhāya
prahlādāhlāda-dāyine
hiraṇyakaśipor vakṣaḥ
śilā-ṭaṅka-nakhālaye
ito nṛsiṁhaḥ parato nṛsiṁho
yato yato yāmi tato nṛsiṁhaḥ
bahir nṛsiṁho hṛdaye nṛsiṁho
nṛsiṁham ādiṁ śaraṇaṁ prapadye
tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
Śrī Tulasī pranāma
vṛndāyai tulasī-devyai
priyāyai keśavasya ca
viṣṇu-bhakti-prade devi
satyavatyai namo namaḥ
Śrī Tulasī-kīrtana
(1)
namo namaḥ tulasī kṛṣṇa-preyasī namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī
(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori’ koro tāre vṛndāvana-vāsi
(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi
(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī
(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi
Śrī Tulasī pradakṣiṇa mantra
yāni kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade
Śrī Guru-vandanā
(1)
śrī-guru-caraṇa-padma, kevala-bhakati-sadma,
bando muñi sāvadhāna mate
jāhāra prasāde bhāi, e bhava toriyā jāi,
kṛṣṇa-prāpti hoy jāhā ha’te
(2)
guru-mukha-padma-vākya, cittete koribo aikya,
ār nā koriho mane āśā
śrī-guru-caraṇe rati, ei se uttama-gati,
je prasāde pūre sarva āśā
(3)
cakṣu-dān dilo jei, janme janme prabhu sei,
divya jñān hṛde prokāśito
prema-bhakti jāhā hoite, avidyā vināśa jāte,
vede gāy jāhāra carito
(4)
śrī-guru karuṇā-sindhu, adhama janāra bandhu,
lokanāth lokera jīvana
hā hā prabhu koro doyā, deho more pada-chāyā,
ebe jaśa ghuṣuk tribhuvana
Jaya Rādhā-Mādhava
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana braja-jana-rañjana
yāmuna-tīra-vana-cārī
Prasāda-sevāya
śarīra abidyā-jāl, joḍendriya tāhe kāl,
jīve phele viṣaya-sāgore
tā’ra madhye jihwā ati, lobhamoy sudurmati,
tā’ke jetā kaṭhina saḿsāre
kṛṣṇa bāro doyāmoy, koribāre jihwā jay,
sva-prasād-anna dilo bhāi
sei annāmṛta pāo, rādhā-kṛṣṇa-guṇa gāo,
preme ḍāko caitanya-nitāi
Gaura-ārati
jaya jaya gorācāńder āratiko śobhā
gaurāńger ārotik śobhā jaga-janer-mana-lobhā
dakhiṇe nitāicāńd, bāme gadādhara
nikatẹ advaita, śrīnivāsa chatra-dhara
(3)
bosiyāche gorācāńd ratna-siḿhāsane
ārati koren brahmā-ādi deva-gaṇe
(4)
narahari-ādi kori’ cāmara dhulāya
sañjaya-mukunda-bāsu-ghos-ādi gāya
(5)
śańkha bāje ghaṇtạ̄ bāje bāje karatāla
madhura mṛdańga bāje parama rasāla
Refrén (2)
śankha bāje ghaṇtạ̄ bāje madhur madhur madhur bāje
(6)
bahu-kotị candra jini’ vadana ujjvala
gala-deśe bana-mālā kore jhalamala
(7)
śiva-śuka-nārada preme gada-gada
bhakativinoda dekhe gorāra sampada
Prema-dhvani
jaya oṁ viṣṇu-pada paramahaṁsa parivrājakācārya aṣṭottara-śata
śrī śrīmad abhaya charanaravinda bhaktivedānta swami prabhupāda ki jaya!
jaya oṁ viṣṇu-pada paramahaṁsa parivrājakācārya aṣṭottara-śata
śrī śrīmad bhaktisiddhānta sarasvatī goswami mahārāja ki jaya!
ananta koṭi vaiṣṇava-vṛnda kī jaya!
nāmācārya śrīla haridāsa ṭhākura kī jaya!
premse kaho śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī advaita, gadādhara, śrīvāsādi gaura-bhakta-vṛnda kī jaya!
śrī śrī rādha-kṛṣṇa, gopa-gopīnatha
śyāma-kuṇḍa, rādhā-kuṇḍa giri-govardhana kī jaya!
vṛndāvana dhāma kī jaya! navadvīpa dhāma kī jaya!
gaṅgā mayī kī jaya!
yamunā mayī kī jaya!
bhakti-devī kī jaya!
tulasī devī kī jaya!
samaveta bhakta-vṛnda kī jaya! gaura-premānande hari, haribol!
Všechna sláva přítomným oddaným – Haré Kršna!
Všechna sláva přítomným oddaným – Haré Kršna!
Všechna sláva přítomným oddaným – Haré Kršna!
Všechna sláva Šrí Guruovi a Šrí Gaurángovi!
Všechna sláva Šrílovi Prabhupádovi!
(Všichni oddaní slyšitelně odříkají guru-pranáma mantru.)