Texty písní

Śrī Śrī Gurvāṣṭakam

(1)
saṁsāra-dāvānala-līḍha-loka
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam

(2)
mahāprabhoḥ kīrtana-nṛtya-gīta
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam

(3)
śrī-vigrahārādhana-nitya-nānā
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato ‘pi
vande guroḥ śrī-caraṇāravindam

(4)
catur-vidha-śrī-bhagavat-prasāda
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam

(5)
śrī-rādhikā-mādhavayor apāra
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam

(6)
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam

(7)
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam

(8)
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto ‘pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam

Śrī Nṛsiṁha Praṇāma

namas te narasiṁhāya
prahlādāhlāda-dāyine
hiraṇyakaśipor vakṣaḥ
śilā-ṭaṅka-nakhālaye

ito nṛsiṁhaḥ parato nṛsiṁho
yato yato yāmi tato nṛsiṁhaḥ
bahir nṛsiṁho hṛdaye nṛsiṁho
nṛsiṁham ādiṁ śaraṇaṁ prapadye

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare

Śrī Tulasī pranāma

vṛndāyai tulasī-devyai
priyāyai keśavasya ca
viṣṇu-bhakti-prade devi
satyavatyai namo namaḥ

Śrī Tulasī-kīrtana

(1)
namo namaḥ tulasī kṛṣṇa-preyasī namo namaḥ
rādhā-kṛṣṇa-sevā pābo ei abilāṣī

(2)
ye tomāra śaraṇa loy, tara vāñchā pūrṇa hoy
kṛpā kori’ koro tāre vṛndāvana-vāsi

(3)
mora ei abhilāṣa, vilāsa kuñje dio vāsa
nayana heribo sadā yugala-rūpa-rāśi

(4)
ei nivedana dhara, sakhīra anugata koro
sevā-adhikāra diye koro nīja dāsī

(5)
dīna kṛṣṇa-dāse koy, ei yena mora hoy
śrī-rādhā-govinda-preme sadā yena bhāsi

Śrī Tulasī pradakṣiṇa mantra

yāni kāni ca pāpāni brahma-hatyādikāni ca
tāni tāni praṇaśyanti pradakṣiṇaḥ pade pade

Śrī Guru-vandanā

(1)
śrī-guru-caraṇa-padma, kevala-bhakati-sadma,
bando muñi sāvadhāna mate
jāhāra prasāde bhāi, e bhava toriyā jāi,
kṛṣṇa-prāpti hoy jāhā ha’te

(2)
guru-mukha-padma-vākya, cittete koribo aikya,
ār nā koriho mane āśā
śrī-guru-caraṇe rati, ei se uttama-gati,
je prasāde pūre sarva āśā

(3)
cakṣu-dān dilo jei, janme janme prabhu sei,
divya jñān hṛde prokāśito
prema-bhakti jāhā hoite, avidyā vināśa jāte,
vede gāy jāhāra carito

(4)
śrī-guru karuṇā-sindhu, adhama janāra bandhu,
lokanāth lokera jīvana
hā hā prabhu koro doyā, deho more pada-chāyā,
ebe jaśa ghuṣuk tribhuvana

Jaya Rādhā-Mādhava

jaya rādhā-mādhava kuñja-bihār
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana braja-jana-rañjana
yāmuna-tīra-vana-cārī

Prasāda-sevāya

śarīra abidyā-jāl, joḍendriya tāhe kāl,
jīve phele viṣaya-sāgore
tā’ra madhye jihwā ati, lobhamoy sudurmati,
tā’ke jetā kaṭhina saḿsāre

kṛṣṇa bāro doyāmoy, koribāre jihwā jay,
sva-prasād-anna dilo bhāi
sei annāmṛta pāo, rādhā-kṛṣṇa-guṇa gāo,
preme ḍāko caitanya-nitāi

Gaura-ārati

(1)
jaya jaya gorācāńder āratiko śobhā
jāhnavī-taṭa-vane jaga-mana-lobhā
 
Refrén (1)
gaurāńger ārotik śobhā jaga-janer-mana-lobhā
 
(2)
dakhiṇe nitāicāńd, bāme gadādhara
nikatẹ advaita, śrīnivāsa chatra-dhara

(3)
bosiyāche gorācāńd ratna-siḿhāsane
ārati koren brahmā-ādi deva-gaṇe

(4)
narahari-ādi kori’ cāmara dhulāya
sañjaya-mukunda-bāsu-ghos-ādi gāya

(5)
śańkha bāje ghaṇtạ̄ bāje bāje karatāla
madhura mṛdańga bāje parama rasāla

Refrén (2)
śankha bāje ghaṇtạ̄ bāje madhur madhur madhur bāje

(6)
bahu-kotị candra jini’ vadana ujjvala
gala-deśe bana-mālā kore jhalamala

(7)
śiva-śuka-nārada preme gada-gada
bhakativinoda dekhe gorāra sampada

Prema-dhvani

jaya oṁ viṣṇu-pada paramahaṁsa parivrājakācārya aṣṭottara-śata
śrī śrīmad abhaya charanaravinda bhaktivedānta swami prabhupāda ki jaya!

jaya oṁ viṣṇu-pada paramahaṁsa parivrājakācārya aṣṭottara-śata
śrī śrīmad bhaktisiddhānta sarasvatī goswami mahārāja ki jaya!

ananta koṭi vaiṣṇava-vṛnda kī jaya!

nāmācārya śrīla haridāsa ṭhākura kī jaya!

premse kaho śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī advaita, gadādhara, śrīvāsādi gaura-bhakta-vṛnda kī jaya!

śrī śrī rādha-kṛṣṇa, gopa-gopīnatha
śyāma-kuṇḍa, rādhā-kuṇḍa giri-govardhana kī jaya!

vṛndāvana dhāma kī jaya! navadvīpa dhāma kī jaya!

gaṅgā mayī kī jaya!

yamunā mayī kī jaya!

bhakti-devī kī jaya!

tulasī devī kī jaya!

samaveta bhakta-vṛnda kī jaya! gaura-premānande hari, haribol!

Všechna sláva přítomným oddaným – Haré Kršna!
Všechna sláva přítomným oddaným – Haré Kršna!
Všechna sláva přítomným oddaným – Haré Kršna!

Všechna sláva Šrí Guruovi a Šrí Gaurángovi!
Všechna sláva Šrílovi Prabhupádovi!
(Všichni oddaní slyšitelně odříkají guru-pranáma mantru.)

Haré Kršna Haré Kršna Kršna Kršna Haré Haré Haré Ráma Haré Ráma Ráma Ráma Haré Haré Haré Kršna Haré Kršna Kršna Kršna Haré Haré Haré Ráma Haré Ráma Ráma Ráma Haré Haré Haré Kršna Haré Kršna Kršna Kršna Haré Haré Haré Ráma Haré Ráma Ráma Ráma Haré Haré Haré Haré Haré Kršna Haré Kršna Kršna Kršna Haré Haré Haré Ráma Haré Ráma Ráma Ráma Haré Haré